By clicking below to sign up, you are agreeing to the term of
Forgot Password?
Sign Up?
पापुआ न्यूगिनीदेशस्य प्रधानमन्त्री मोदिनः पादस्पर्शं कृतवान्। परम्परां त्रोटयित्वा सूर्यास्तस्य अनन्तरं राज्यसम्मानं दत्तवान्।
इमरानस्य गृहे ४० उपद्रविणः निगूढाः। “२४ घण्टासु यदि न समर्पणं न करिष्यन्ति चेत् कार्यवाही भविष्यति” पञ्जाबसर्वकार:।
पाकिस्तानहिंसायाम् ८ जनाः मृताः; परमाणुकेन्द्रेषु विशेषसुविधा, २ राज्येषु सेना नियोजिता।
पाकिस्तानस्य कराचीनगरे नि:शुक्ल-धान्यवितरणसमये १२ जनाः मृताः।
अमेरिकादेशस्य मिसिसिप्पीनगरे शुक्रवासरे रात्रौ भयङ्करे चक्रवाते २३ जनाः मृताः।
सर्वोच्चन्यायालयः अपि इजरायलस्य प्रधानमन्त्रिणं पदभ्रष्टं कर्तुं न शक्नोति। तं विरुद्धे भ्रष्टाचारप्रकरणे निर्णयात् पूर्वं पारितं विधेयकम्। अयम् एकसत्तावादः इति विपक्षः
अमेरिकादेशे अचिरं टिक्-टोक् इत्यत्र प्रतिबन्धः भवितुं शक्नोति।
२१ दिनाङ्के डोनाल्डट्रम्पस्य निग्रहणं शक्यम्। समर्थकेभ्यः विराधाय तस्य आह्वानम्।
फॉक्सकॉन् त्रिषु राज्येषु ४ लक्षं जीविकाः प्रदास्यति। अधुना एपल्-संस्थायाः एयरपोड्-इत्येतत् अपि भारते निर्मितं भविष्यति, चीनदेशस्य कृते वज्राघातः।
Avenger: Photo of the day
Justice Pinaki Ghose takes oath as India's first Lokpal
Happy Holi
international women's day
PM Modi inaugurates hospital building in Jamnagar
Copyright © 2023 News Views
Website Design & Developed By Seawind Solution Pvt. Ltd. - Digital Marketing Company in Ahmedabad