By clicking below to sign up, you are agreeing to the term of
Forgot Password?
Sign Up?
२००० रूप्यकाणां मुद्रा प्रचलनात् बहिः। ३० सितम्बरपर्यन्तं वित्तकोषेषु परिवर्तनं कर्तुं शक्यते।
नूतनं संसद्भवनं सिद्धम्। प्रधानमन्त्री २८ दिनाङ्के नूतनसंसद्भवनस्य उद्घाटनं करिष्यति।
केवलं नाम्नः एव मुख्यमन्त्री ! कर्नाटके सिद्धारमैया शिवकुमारं अपृष्ट्वा एकमपि निर्णयं न करिष्यति।
सिद्धारमैया कर्णाटकस्य मुख्यमन्त्री भविष्यति। शीर्षगणेन निर्णयः कृतः।
मोका चक्रवातः बाङ्गलादेशे आहतः। म्यान्मारदेशे अपि चण्डवातसहिता वर्षा; वायुवेगः २५० कि.मी./घण्टाः भवितुम् अर्हति
एन्ड्राइड क्रीडा अधुना संस्कृते अपि। ’द गोड’ इति एन्ड्राइड एप द्वारा संस्कृतव्याकरणं सरलं भविष्यति।
केन्द्रेण कर्णाटकस्य डीजीपी सीबीआईनिदेशकरूपेण नियुक्तः। मासद्वयात् पूर्वं कोंग्रेस-अध्यक्षः शिवकुमारः तं “नालायक:” इति उक्तवान् आसीत्।
कर्नाटके कोंग्रेसस्य सर्वकारः। बीजेपी-जेडीएसत: ७५ स्थानानि अपहृतानि।
इलाहाबादस्य उच्चन्यायालयस्य आज्ञया ज्ञानवापी मस्जिदे प्राप्तस्य शिवलिङ्गस्य कार्बनडेटिंग् इति पद्धत्या परीक्षणं भविष्यति।
Avenger: Photo of the day
Justice Pinaki Ghose takes oath as India's first Lokpal
Happy Holi
international women's day
PM Modi inaugurates hospital building in Jamnagar
Copyright © 2023 News Views
Website Design & Developed By Seawind Solution Pvt. Ltd. - Digital Marketing Company in Ahmedabad