By clicking below to sign up, you are agreeing to the term of
Forgot Password?
Sign Up?
इसरोद्वारा नेविगेशन सैटेलाइट् एनवीएस-०१ प्रस्थापितम्। सेनायै, प्रवासाय, उद्योगाय च लाभप्रदं भविष्यति। अधुना मार्गदर्शने अपि आत्मनिर्भरता।
९ राज्येषु चक्रवातस्य वर्षाया: च सम्भावना। राजस्थाने १५ दिवसेषु विंशते: मृत्युः। उत्तरप्रदेशस २४ नगरेषु सतर्कतासन्देश:।
नूतनसंसद्भवनस्य उद्घाटनम्। प्रधानमन्त्री मोदी राजदण्डं साष्टाङ्गं प्रणतवान्।
बद्रीनाथधाम वा केदारनाथधाम वा, सर्वत्र जनसम्मर्द:।
महाराष्ट्रस्य पालघरे ३.५, ३.३ च तीव्रताया: भूकम्पद्वयम्
नूतनस्य संसद्भवनस्य दुरितराजनीतिः। वेदना उदरे, विलापः शिरोवेदनाया:।
नरेन्द्रमोदी नूतनसंसदि सेङ्गोल इति राजदण्डं स्थापयिष्यति - शाहः। सत्तापरिवर्तनस्य प्रतीकम् राजदण्ड: नेहरूद्वारा आङ्ग्लेभ्यः गृहीत: आसीत्, अधुना प्रयागराजसंग्रहालये अस्ति।
सिड्नीनगरे आस्ट्रेलियादेशस्य प्रधानमन्त्री मोदिनम् Boss इति शब्देन आहूतवान्। मोदी उक्तवान् - भारतं लोकतन्त्रस्य माता, अस्माकं कृते समग्रं विश्वं परिवारः एव।
पाणिनिसंस्कृतविश्वविद्यालयस्य चतुर्थदीक्षान्तसमारोहे इसरो अध्यक्ष: श्रीधरसोमनाथ: दीक्षान्तप्रवचनं प्रदास्यति।
Avenger: Photo of the day
Justice Pinaki Ghose takes oath as India's first Lokpal
Happy Holi
international women's day
PM Modi inaugurates hospital building in Jamnagar
Copyright © 2023 News Views
Website Design & Developed By Seawind Solution Pvt. Ltd. - Digital Marketing Company in Ahmedabad