By clicking below to sign up, you are agreeing to the term of
Forgot Password?
Sign Up?
कोलकातानगरस्य अन्ताराष्ट्रियविमानस्थानके अग्निः प्रज्वलितः, अग्निशामकदलस्य ३ वाहनानि तत्स्थानं प्राप्तानि।
गुजरातनगरे झञ्झावातात् पूर्वं भूकम्पः। कच्छनगरे ३.५ परिमाणस्य भूकम्पाः अनुभूताः। श्वः बिपरजॉय तटं प्रहरिष्यति। प्रचण्डवृष्टेः सचेतना
बिपरजॉय आगमनात् पूर्वं गुजरातस्य मुम्बईनगरस्य च तटीयक्षेत्रेषु भीषण: चक्रवात: वर्षा च। मुम्बई-भुज-राजकोट-नगरेषु ७ जनाः मृताः, गुजरातस्य ७ जनपदेभ्यः २१ सहस्रं जनाः निष्कासिताः।
मध्यप्रदेशसचिवालये अग्निः प्रज्वलितः। ६ घण्टानन्तरं अपि अनियन्त्रितः।
बिपरजॉय चक्रवातः १५ जूनपर्यन्तं गुजरातराज्यं प्राप्नुयात्। प्रचण्डचक्रवातस्य आशङ्कया तटीयक्षेत्रेषु एनडीआरएफ सिद्ध:।
प्रावृट् केरलं प्राप्ता, राज्ये सर्वत्र वर्षा। सप्ताहानन्तरम् उत्तरभारतं आगमिष्यति।
अरबसागरे उद्भूत: अपकर्ष: “बिपारजोय” इति चक्रवाते परिवर्तित:।
मल्लयुद्धक्रीडका: साक्षी बजरङ्गः विनेशः च स्वसेवाकार्ये प्रत्यागतवन्त:। एकदिनपूर्वं गृहमन्त्रिणं शाहं मिलितवन्त:। “न्यायप्राप्तिपर्यन्तं युद्धं सततं चलिष्यति”- साक्षी।
समीरवानखेडे उक्तवान् – दाऊदस्य नाम्ना भर्त्सनं प्राप्यते। आर्यनखान-मादकद्रव्यप्रकरणे उत्कोचस्य आरोपी समीरः अवदत् – यदि किमपि भवति तर्हि कः उत्तरदायी?
Avenger: Photo of the day
Justice Pinaki Ghose takes oath as India's first Lokpal
Happy Holi
international women's day
PM Modi inaugurates hospital building in Jamnagar
Copyright © 2023 News Views
Website Design & Developed By Seawind Solution Pvt. Ltd. - Digital Marketing Company in Ahmedabad