By clicking below to sign up, you are agreeing to the term of
Forgot Password?
Sign Up?
ओडिशा-रेलदुर्घटना - सङ्केत-अभियन्तु: पलायनस्य वार्ता। सीबीआईद्वारा तस्य पृच्छा कृता आसीत्।
यदि सुभाषचन्द्रबोसः जीवितः स्यात् तर्हि देशः विभक्तः न स्यात्। केवलं नेताजी एव गान्धिनं आह्वानं दातुं साहसं कृतवान् आसीत्। एनएसए डोभालः।
द्वौ भाजपानेतारौ विरोधं कर्तुं उक्तवन्त:, अनुमतिः अपि दापिता यदि पदकानि गङ्गायां अक्षेप्स्याम तर्हि हिंसा स्यात्- साक्षी मलिक
एनआईए इत्यनेन ४५ अभियुक्तानां छायाचित्रं प्रकाशितम्। संज्ञानार्थं जनसहायता याचिता।
मणिपुरे विदेशराज्यमन्त्रिण: गृहं उपद्रविभि: ज्वालितम्। ५० जनाः पेट्रोलविस्फोटकं क्षिप्तवन्तः; २० दिवसेषु चतुर्थं मन्त्रि-विधायकानां गृहे आक्रमणम्
कोलकातानगरस्य अन्ताराष्ट्रियविमानस्थानके अग्निः प्रज्वलितः, अग्निशामकदलस्य ३ वाहनानि तत्स्थानं प्राप्तानि।
गुजरातनगरे झञ्झावातात् पूर्वं भूकम्पः। कच्छनगरे ३.५ परिमाणस्य भूकम्पाः अनुभूताः। श्वः बिपरजॉय तटं प्रहरिष्यति। प्रचण्डवृष्टेः सचेतना
बिपरजॉय आगमनात् पूर्वं गुजरातस्य मुम्बईनगरस्य च तटीयक्षेत्रेषु भीषण: चक्रवात: वर्षा च। मुम्बई-भुज-राजकोट-नगरेषु ७ जनाः मृताः, गुजरातस्य ७ जनपदेभ्यः २१ सहस्रं जनाः निष्कासिताः।
मध्यप्रदेशसचिवालये अग्निः प्रज्वलितः। ६ घण्टानन्तरं अपि अनियन्त्रितः।
Avenger: Photo of the day
Justice Pinaki Ghose takes oath as India's first Lokpal
Happy Holi
international women's day
PM Modi inaugurates hospital building in Jamnagar
Copyright © 2023 News Views
Website Design & Developed By Seawind Solution Pvt. Ltd. - Digital Marketing Company in Ahmedabad