By clicking below to sign up, you are agreeing to the term of
Forgot Password?
Sign Up?
प्रफुल्लपटेल: तथा सुनीलतटकरे राष्ट्रियकोंग्रेसदलात् निष्कासितौ। अजीतपवारेण नूतनदलस्य रचना कृता। तटकरे प्रदेशाध्यक्षः।
तीस्ता-प्रकरणम् अधुना सर्वोच्चन्यायालये। तीस्ता यदा उच्चन्यायालयात् प्रतिभू: न प्राप्तवती तदा सर्वोच्चन्यायालयं गतवती। गुजरातसङ्घर्षप्रकरणे मिथ्यासाक्ष्यं कल्पितवती आसीत् इति आरोपः
फ्रान्सदेशे हिंसा। आन्दोलनकारिणः २००० यानानि ज्वालितवन्त:। १३०० उपद्रविण: गृहीताः। राष्ट्रपति: मैक्रों सङ्गीतसमारोहे व्यस्त:।
पुतिन मोदी च इत्यनयोः दूरभाषेण वार्तालापः। वैगनरस्य विद्रोहस्य युक्रेनस्य च विषये चर्चा। रूस-राष्ट्रपतिः एकदिनपूर्वमेव नरेन्द्रमोदिनः प्रशंसाम् अकरोत्।
प्रावृष: आपद् अभवत्। नैकेषु राज्येषु प्रचण्डवृष्ट्या: सचेतना। मुम्बईनगरे अद्यावधि १० जनानां मृत्यु:।
इसरो १३ जुलै दिनाङ्के चन्द्रयान-३ प्रक्षेपणं कर्तुं शक्नोति। यदि चन्द्र-अवरोहणं सफलं भवति तर्हि भारतं चतुर्थः देशः भविष्यति|
त्रिपुरायां जगन्नाथरथयात्रायां 7 मृता: 18 आहता:। उच्चविद्युत्प्रवाहसूत्रेण जाता दुर्घटना
विश्वचषक २०२३ तमस्य वर्षस्य समयसारिणी उद्घोषिता, भारतस्य पाकिस्तानस्य च १५ अक्टोबर् दिनाङ्के अहमदाबादनगरे स्पर्धा भविष्यति।
२००० रूप्यकाणां मुद्राणां 'विमुद्रीकरणस्य' १ मासस्य अनन्तरं कति मुद्रापत्राणि प्रत्यागतानि इति आरबीआई-संस्थया प्रतिवेदने प्रकाशितम्।
Avenger: Photo of the day
Justice Pinaki Ghose takes oath as India's first Lokpal
Happy Holi
international women's day
PM Modi inaugurates hospital building in Jamnagar
Copyright © 2023 News Views
Website Design & Developed By Seawind Solution Pvt. Ltd. - Digital Marketing Company in Ahmedabad