By clicking below to sign up, you are agreeing to the term of
Forgot Password?
Sign Up?
लोकसभायां महिला-आरक्षणविधेयकं प्रस्तावितम्। विधे: निर्माणानन्तरं महिलासांसदानां संख्या १८१ भविष्यति, परन्तु २०२४ तमे वर्षे तत् कार्यान्वितं न भविष्यति।
अनन्तनाग-सङ्घर्षस्य पञ्चमदिने एकः आतङ्कवादी मृतः। गडुल्-नगरे वर्षायामपि निरन्तरं सङ्घर्ष: प्रचलति।
वायुसेना १०० LCA Mark 1A युद्धविमानानि क्रेत्स्यति। एतत् तेजस् इत्यस्य उन्नतसंस्करणम् अस्ति।
भारत-मध्यपूर्व-यूरोप आर्थिकसम्पथ: ६००० कि.मी.दीर्घः भविष्यति: अस्मिन् ३५०० कि.मी. समुद्रमार्ग:। भारतीयवस्तूनि ४०% न्यूनसमये यूरोपदेशं प्राप्स्यन्ति।
रूसयुक्रेनयुद्धस्य अनन्तरं जी-२०-सङ्घस्य प्रथमा संयुक्तघोषणा। अस्याम् आतङ्कवादस्य ९ वारं, युक्रेन-देशस्य ४ वारं उल्लेखः। आफ्रिकासङ्घ: जी२० सङ्घस्य सदस्यः अभवत्।
जी-२० सभायां देशस्य नामफलके भारतम्। देशस्य नाम INDIA इति स्थाने प्रथमवारं भारतम्। स्मृति इरानी अवदत् - इदं विश्वासस्य श्रद्धाया: च नाम।
विश्वनायका: जी-२० शिखरसम्मेलनार्थं दिल्लीं प्राप्ता:। प्रधानमन्त्री १५ देशैः सह द्विपक्षीयवार्तालापं करिष्यति।
राहुलः ब्रसेल्सनगरे अवदत् - भारते गान्धी-गोडसेमतयो: युद्धम्। मोदी I.N.D.I.A गठबन्धनस्य भयात् देशस्य नामपरिवर्तनम् इच्छति।
शिक्षकदिने राष्ट्रपतिना सम्मानिता: देशस्य समर्पिता: ७५ शिक्षका:।
Avenger: Photo of the day
Justice Pinaki Ghose takes oath as India's first Lokpal
Happy Holi
international women's day
PM Modi inaugurates hospital building in Jamnagar
Copyright © 2023 News Views
Website Design & Developed By Seawind Solution Pvt. Ltd. - Digital Marketing Company in Ahmedabad