By clicking below to sign up, you are agreeing to the term of
Forgot Password?
Sign Up?
श्वः २००० रुप्यकाणां मुद्रापत्राणां प्रत्यर्पणस्य अन्तिमः दिवसः। ९६% त: अधिकानि मुद्रापत्राणि वित्तकोशे प्रत्यर्पितानि। इतोऽपि १२ सहस्रकोटिरूप्यकाणां मुद्रापत्राणि अवशिष्टानि।
भारते केनेडादेशस्य राजदूतानां संख्यां न्यूनीकर्तुं विदेशमन्त्रालयः दृढ:। अरिन्दमबागची अवदत् - वार्ता प्रचलति….
एशियाड-क्रीडोत्सवे १२ तमे दिने भारतेन ५ पदकानि प्राप्तानि। महिला-पुरुषदलाभ्यां धनुर्विद्याक्रीडायां स्वर्णं, स्क्वॉश-क्रीडायां स्वर्णं रजतं च। अहत्य ८६ पदकानि
संजयसिंह: ५ दिवसीये कारागृहे। सिसोदिया इत्यस्य प्रतिभूनिर्णय: अक्टोबर १२ दिनाङ्के।
जैनाचार्येण विजयरत्नसुन्दरसूरीश्वरजीमहाराजेन उक्तं - साङ्गणिकमालिन्ये मौनं न स्थातुं शक्नुमः, मोदिशाह-समक्षम् इमं विषयं नेष्याम:।।
विधि आयोगेन POCSO Act इत्यस्य अन्तर्गतं सहमते: वयस: विषये केन्द्रं प्रति प्रतिवेदनं प्रदत्तम्, सर्वकाराय महत्त्वपूर्णानि सूचनानि प्रदत्तानि।
सीबीआई केजरीवालस्य भवन-नवीनीकरण-प्रकरणस्य अन्वेषणं करिष्यति। संस्थया ५२.७१ कोटिरूप्यकाणां व्ययस्य सूचना प्राप्ता आसीत्; आपदलेन उक्तं - एतत् भारतीयजनतापक्षस्य षडयन्त्रम्।
एकदिवसीयक्रिकेटक्रीडाया: विश्वविजेतृदलाय ३३ कोटिरूप्यकाणि, पराजितदलाय १६ कोटिरूप्यकाणि। ICC इत्यस्य पुरस्कारधनस्य घोषणा।
भारतकेनेडाविवादे मोदिसर्वकारेण प्राप्तं शशिथरूरस्य समर्थनम् ।
Avenger: Photo of the day
Justice Pinaki Ghose takes oath as India's first Lokpal
Happy Holi
international women's day
PM Modi inaugurates hospital building in Jamnagar
Copyright © 2023 News Views
Website Design & Developed By Seawind Solution Pvt. Ltd. - Digital Marketing Company in Ahmedabad