By clicking below to sign up, you are agreeing to the term of
Forgot Password?
Sign Up?
'अवशिष्टाः भविष्ये योजनानां लाभं प्राप्नुयुः' इति। विकसितभारतसंकल्पयात्रायाः शुभारम्भ; प्रधानमन्त्रिद्वारा
आम-आदमी-दलेन राघवचढ्ढा इत्यस्मै अपरं महत् दायित्वं दत्तम्, सः राज्यसभायां दलस्य नेता उद्घोषित:।
“धार्मिकस्थानेषु ध्वनिवर्धकयन्त्राणां प्रयोगे प्रतिबन्धः”..... मुख्यमन्त्रिण: मोहनयादवस्य प्रथम: आदेश:
संसदि आक्रमणस्य वार्षिक्यां तिथौ लोकसभासुरक्षायां प्रमाद:, प्रेक्षकखण्डतः द्वौ युवकौ कूर्दित्वा धूमशलाकां ज्वालितवन्तौ।
सी.बी.एस.ई. द्वारा दशमकक्षया: द्वादशकक्षाया: च परीक्षाया: तिथिपत्रं प्रकाशितम्।
सर्वोच्चन्यायालयस्य ऐतिहासिक: निर्णय:, अनुच्छेद 370 निष्कासनस्य निर्णय: यथावत्
अन्ततो गत्वा भाजपद्वारा त्रयाणां राज्यानां मुख्यमन्त्रिण: उद्घोषिता:।
'एनआरसीसूचीतः मिथ्यानामानि निष्कासितानि भविष्यन्ति' इति असमस्य मुख्यमन्त्री हिमन्त बिस्वा सरमा
धीरजसाहू इत्यस्य निगूढस्थानात् कोटिरूप्यकाणां प्राप्तधनस्य विषये काङ्ग्रेसदले भेद:।
Avenger: Photo of the day
Justice Pinaki Ghose takes oath as India's first Lokpal
Happy Holi
international women's day
PM Modi inaugurates hospital building in Jamnagar
Copyright © 2023 News Views
Website Design & Developed By Seawind Solution Pvt. Ltd. - Digital Marketing Company in Ahmedabad