By clicking below to sign up, you are agreeing to the term of
Forgot Password?
Sign Up?
ओडिशाराज्यस्य बौधनगरं तृतीयदिनेऽपि देशस्य सर्वाधिकं उष्णं स्थानम्, तापमानं ४३.५°, अपरत्र हिमाचलस्य केलाङ्गनगरे तापमानं न्यूनतमं -५.१° यावत् !
सुनीता-विलियम्स् ९ मासानाम् अनन्तरम् अन्तरिक्षं त्यक्तवती, अन्तरिक्षयानं प्रातः १०:३५ वादने अन्तरिक्षस्थानकात् पृथक् अभवत्, श्वः प्रातः ३:२७ वादने समुद्रे अवतरणम्।
वक्फविधेयकविरुद्धं जायमाने प्रदर्शने जगदम्बिकापाल क्रुद्धः, अभवत् च - 'संसदि एव विधि: निर्मीयते, जंतरमन्तरस्थाने न'।
कुत्रचित् उष्णतापतरङ्गाणां कुत्रचित् च वर्षाया: सचेतना ! उत्तरप्रदेशे तापमानं 40 भवितुं शक्नोति।
हाफिजसईदस्य निकटस्थतम:, भारतस्य शत्रुः; लश्कर-ए-तौईबा-आतङ्कवादी च अबूकतालः पाकिस्ताने मारितः।
'किमर्थं संस्कृतविरोध: ? किमर्थं हिन्दीभाषायां चलच्चित्रसंवादानां भाषान्तरमुद्रणं ततश्च तस्य विरोध:...?' इति पवनकल्याणस्य तमिलनेतॄणामुपरि आक्षेप:
'ये पाकिस्तानदेशं पलायिताः ते कातराः आसन्...' मस्जिदानाम् आवरणविषये ओवैसी इत्यस्य महत् वक्तव्यम्
केरले तुषारगान्धिविरुद्धं विरोधप्रदर्शनम्, संघपरिवारविरुद्धं दत्तं वक्तव्यं पुनः ग्रहणीयमिति आन्दोलनकारिण:
तीव्रतापस्य मध्ये १८ राज्येषु वर्षाया: चक्रवातस्य वा सचेतना, जलवायुविभागस्य पूर्वानुमानम्
Avenger: Photo of the day
Justice Pinaki Ghose takes oath as India's first Lokpal
Happy Holi
international women's day
PM Modi inaugurates hospital building in Jamnagar
Copyright © 2023 News Views
Website Design & Developed By Seawind Solution Pvt. Ltd. - Digital Marketing Company in Ahmedabad