Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्यतनवार्ता

१४ सितम्बर दिनाङ्के हिन्दीदिवसः किमर्थम् आचर्यते ? १९४९ तमे वर्षे सितम्बरमासस्य १४ दिनाङ्के भारतस्य संविधानसभया देवनागरीलिप्यां हिन्दीभाषा भारतस्य राजभाषारूपेण स्वीकृता। तदनन्तरं १९५३ तमवर्षात् प्रतिवर्षं १४ सेप्टेम्बर दिनाङ्के हिन्दीदिवसरूपेण आचर्यते। भारतस्य कृते अयं दिवसः महत्त्वपूर्

अद्यतनवार्ता

भारतम्

विश्वम्