By clicking below to sign up, you are agreeing to the term of
Forgot Password?
Sign Up?
तमिलनाडुराज्यं 'स्वायत्तं' कर्तुं विधानसभायां प्रस्तुतः प्रस्तावः, “अस्माकं सामर्थ्यम् आवश्यकम् अस्ति” इति सी.एम.स्टालिनः
दिल्लीतः राजस्थानपर्यन्तं तापतरङ्गसचेतना, कतिपयराज्येषु प्रचण्डवृष्टिः भविष्यति।
वक्फ-अधिनियमस्य विरुद्धं पश्चिमबङ्गाले पुनः हिंसा प्रारब्धः, दक्षिण-२४ परगनामण्डले पुलिस-वाहनानि दग्धानि
'मम कृते संविधान-अपेक्षया शरीयत् महत्त्वपूर्णम् इति' हेमन्तसोरेनस्य मन्त्रिणः हाफिजुलहसनस्य विवादास्पदं वक्तव्यम्
यदि प्रत्येकं योजनाया: विरोध: भविष्यति चेत् देशस्य प्रगतिः कथं भविष्यति ? सर्वोच्चन्यायालयः
वक्फ-संशोधन-विधेयकं लोकसभायां पारितम्। 288 पक्षे, 232 विपक्षे मतानि ।
म्यान्मारदेशे भूकम्पे मृतानां संख्या २ सहस्रं - जुण्टासर्वकारेण प्रतिवेदनं प्रकाशितं, मृतानां संख्या वर्धेत।
खाद्यदेयके सेवाशुल्कस्य प्रदानं स्वैच्छिकं भवति, ग्राहकस्य उपरि आरोपयितुं न शक्यते।
म्यान्मार-थाईलैण्ड्देशयो: भूकम्पेन नैकानि भवनानि पतितानि, २५ जनाः मृताः, ४३ जनाः लुप्ता:, उद्घोषित: आपत्कालः,
Avenger: Photo of the day
Justice Pinaki Ghose takes oath as India's first Lokpal
Happy Holi
international women's day
PM Modi inaugurates hospital building in Jamnagar
Copyright © 2023 News Views
Website Design & Developed By Seawind Solution Pvt. Ltd. - Digital Marketing Company in Ahmedabad