By clicking below to sign up, you are agreeing to the term of
Forgot Password?
Sign Up?
सरकारीय-उद्योगस्य आकर्षणं त्यजतु! मोदीसर्वकारस्य मन्त्री उक्तवान् – युवभि: startup इति स्व-उद्योग: आरभणीय:
कर्नाटक-महाराष्ट्रयोः मध्ये बससेवाविवादः वर्धमान: अस्ति, यात्रिकाः व्यथिताः।
पञ्जाब-भाजपा-अध्यक्षस्य इन्डिगो इत्यस्य विमानस्य आसन्द: भग्न: - उक्तवान्- विमानसेवासजवायस्य 'चलति चलति' मनोवृत्तिः अस्ति; शिवराज चौहानः अपि भग्नासने उपविष्टः आसीत्
'न केवलं कूपः, सम्भलमस्जिदः अपि सर्वकारीयभूमौ अस्ति' इति योगीसर्वकारेण सर्वोच्चन्यायालये कथितम्।
गृध्रेभ्य: शवः, शूकरेभ्य: मलञ्च….. महाकुम्भे यै: यत् अन्विष्टं तत् प्राप्तम् इति उ.प्र. विधानसभायां मुख्यमन्त्रिण: गर्जना।
महाकुम्भसन्दर्भे धीरेन्द्रशास्त्रिणं प्रति सांसदस्य पप्पूयादवस्य वाक्प्रहार:, अवदत्- 'एतादृशान् साधून् वानरा: इति वदामः...'
भारतम् अस्मत् लाभं लभते, कामपि सहायतां दातुं आवश्यकता नास्ति।, ट्रम्पः तु पृष्ठतः पतितः!
विश्वस्य वामपन्थिन: पाखण्डिनः इति मेलोनी, ते मोदिन: ट्रम्पस्य मम च उपरि पङ्कं क्षिपन्ति, परन्तु जनसमूहः अस्मान् निर्वाचयति
भारतं किमपि धनं न प्राप्तवान्, वाशिङ्गटनपोस्ट्द्वारा ट्रम्पस्य २१ मिलियन डॉलरपरिमितस्य वित्तपोषणस्य प्रतिपादनं निरस्तीकृतम्।
Avenger: Photo of the day
Justice Pinaki Ghose takes oath as India's first Lokpal
Happy Holi
international women's day
PM Modi inaugurates hospital building in Jamnagar
Copyright © 2023 News Views
Website Design & Developed By Seawind Solution Pvt. Ltd. - Digital Marketing Company in Ahmedabad