By clicking below to sign up, you are agreeing to the term of
Forgot Password?
Sign Up?
अगस्त्यतारकं सोमवासरे अस्तं भविष्यति। अगस्त्यतारकसूर्ययोः प्रभावेण बाष्पीभवनं भवति। अगस्त्यमुनिना समुद्रजलपानं कृतम् आसीत्।
उत्तराखण्डस्य तुङ्गनाथमन्दिरं ६ अंश:, प्रतिमाः १० अंशपरिमितं तिर्यक्। एएसआई अध्ययनेन ज्ञातम्, विश्वस्य सर्वोच्चोच्चतायां निर्मितम् एतत् मन्दिरम्।
अन्ताराष्ट्रियसनातनधर्म-ज्योतिर्विज्ञानसम्मेलनम् उत्तरप्रदेशे सम्पन्नम्।
जम्मू-कश्मीरे १८ नवीनाः रोप-वे इति सूत्रपथा: निर्मिताः भविष्यन्ति। बालतालतः अमरनाथं प्राप्तुं केवलं ४० निमेषाणां कालः।
बुद्धस्य शिक्षा - प्रथमं साहाय्यकाङ्क्षिणां इच्छापूर्ति: करणीया, अनन्तरमेव प्रज्ञावचनं अवगन्तुं शक्यते।
छत्तीसगढराज्ये नक्सल-आक्रमणम्, १० पुलिसकर्मिणः मृताः। ५० किलो विस्फोटकैः कृतः विस्फोटः।
मोदी कोच्चिनगरे पदाति: एव पथप्रदर्शनं कृतवान्। युवकार्यक्रमे उक्तवान् - पूर्वसर्वकाराः प्रत्येकं क्षेत्रे भ्रष्टाचारं कृतवन्तः, वयं अवसरान् सृजामः।
कामाख्या-सम्पथस्य प्रथमं ईषद्दर्शनस्य चलचित्रं असमस्य मुख्यमन्त्रिणा प्रकाशितम्। काशी एवं महाकालसम्पथः इव भविष्यति इति प्रधानमन्त्रिणा उक्तम् आसीत्।
सीबीआई-कार्यालये केजरीवालस्य मद्यनीतिषडयन्त्रप्रकरणे पृच्छा।
Avenger: Photo of the day
Justice Pinaki Ghose takes oath as India's first Lokpal
Happy Holi
international women's day
PM Modi inaugurates hospital building in Jamnagar
Copyright © 2023 News Views
Website Design & Developed By Seawind Solution Pvt. Ltd. - Digital Marketing Company in Ahmedabad