Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जम्मू-कश्मीरस्य मुख्यमन्त्री उमर अब्दुल्ला गुरुवासरे (६ मार्च) विदेशमन्त्री एस. जयशङ्करस्य वक्तव्यस्य प्रतिक्रियारूपेण उक्तवान् यत् 'यदि केन्द्रसर्वकारे PoK पुनः प्राप्तुं क्षमता अस्ति तर्हि तस्यां दिशि कार्यं करणीयम्।' क: तान् तत् कर्तुं निवारयति? कारगिलयुद्धकाले तेषां समीपे तत् पुनः आनेतुं अवसरः प्राप्तः आसीत्। परन्तु ते तत् कर्तुं न शक्तवन्तः। 

विदेशमन्त्री एस. जयशङ्करः लण्डन-नगरस्य चेथम-हाउस-चिन्तनसमूहे प्रश्नोत्तरसत्रे PoK-विषये स्वस्य टिप्पणीं कुर्वन् अवदत् यत्, 'कश्मीर-विषये भारतेन महती प्रगतिः कृता, यस्याः प्रथमं सोपानं अनुच्छेदस्य ३७० निरसनम् आसीत्' इति। एतदतिरिक्तं सः कश्मीरे आर्थिकविकासस्य सामाजिकन्यायस्य पुनर्स्थापनस्य च उल्लेखं कृतवान्, सद्यःकाले निर्वाचनेषु मतदानस्य अधिकतायाः विषये अपि उक्तवान्। तेनोक्तमासीत् यत् यदि पाकिस्तानं तेन गृहीतकश्मीरात् अपसरति तर्हि कश्मीरस्य समस्याया: समाधानं भवेत्।

अद्यतनवार्ता

भारतम्

विश्वम्