Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

ओडिशानगरे तीव्रतापस्य प्रकोपः अस्ति। अत्र बौधनगरं तृतीयदिनं यावत् देशे सर्वाधिकं उष्णं जातम्। अत्र अधिकतमं तापमानं ४३.५ डिग्री सेल्सियस इति ज्ञातम्। तस्मिन् एव काले हिमाचलप्रदेशे वर्षा-हिमपातस्य वातावरणं निरन्तरं वर्तते। १ मार्चतः १७ मार्चपर्यन्तं राज्ये ७५.६ मि.मी. वर्षा जाता। बुधवासरात् पुनः वर्षा आरप्स्यते।

चित्रं प्रतीकात्मकम्।

अद्यतनवार्ता

भारतम्

विश्वम्