ओडिशानगरे तीव्रतापस्य प्रकोपः अस्ति। अत्र बौधनगरं तृतीयदिनं यावत् देशे सर्वाधिकं उष्णं जातम्। अत्र अधिकतमं तापमानं ४३.५ डिग्री सेल्सियस इति ज्ञातम्। तस्मिन् एव काले हिमाचलप्रदेशे वर्षा-हिमपातस्य वातावरणं निरन्तरं वर्तते। १ मार्चतः १७ मार्चपर्यन्तं राज्ये ७५.६ मि.मी. वर्षा जाता। बुधवासरात् पुनः वर्षा आरप्स्यते।
चित्रं प्रतीकात्मकम्।