Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

देशस्य उत्तरभागेषु वातावरणे तीव्रगत्या परिवर्तनं भवति। अधुना शीतस्य समाप्तेः मार्गः अस्ति, परन्तु पश्चिमहिमालयप्रदेशेषु हिमवृष्टेः अवधिः निरन्तरं भविष्यति। वातावरणविभागेन रविवासरपर्यन्तं (१६ मार्च) जम्मू-कश्मीरे, हिमाचलप्रदेशे, उत्तराखण्डे च मध्यमवृष्ट्या:, हिमपातस्य च पूर्वानुमानं कृतम् अस्ति। अस्मिन् काले मेघगर्जनेन सह विद्युत: सचेतना अस्ति। तस्मिन् एव काले समतलक्षेत्रेषु तापमानं तीव्रगत्या वर्धमानं भवति, आगामिषु दिनेषु ४० डिग्री सेल्सियसपर्यन्तं भवितुं शक्नोति।

 

अद्यतनवार्ता

भारतम्

विश्वम्