देशस्य उत्तरभागेषु वातावरणे तीव्रगत्या परिवर्तनं भवति। अधुना शीतस्य समाप्तेः मार्गः अस्ति, परन्तु पश्चिमहिमालयप्रदेशेषु हिमवृष्टेः अवधिः निरन्तरं भविष्यति। वातावरणविभागेन रविवासरपर्यन्तं (१६ मार्च) जम्मू-कश्मीरे, हिमाचलप्रदेशे, उत्तराखण्डे च मध्यमवृष्ट्या:, हिमपातस्य च पूर्वानुमानं कृतम् अस्ति। अस्मिन् काले मेघगर्जनेन सह विद्युत: सचेतना अस्ति। तस्मिन् एव काले समतलक्षेत्रेषु तापमानं तीव्रगत्या वर्धमानं भवति, आगामिषु दिनेषु ४० डिग्री सेल्सियसपर्यन्तं भवितुं शक्नोति।