Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

कतिपयदिनेषु देशस्य अनेकेषु राज्येषु चक्रवातवृष्ट्याः कारणात् तापमाने न्यूनता दृश्यते यस्मात् कारणात् जनाः तप्ततापात् निवृत्तिम् अवाप्तवन्तः। इदानीं जलवायुविभागेन उक्तं यत् अधुना पुनः वातावरणे परिवर्तनं भविष्यति, उत्तरभारते क्रमेण तापमानस्य वृद्धिः अपि दृश्यते। आईएमडी इत्यनेन उक्तं यत् आगामिषु ५ दिवसेषु पूर्वोत्तरराज्येषु वज्रपातेन सह विकीर्णतः लघुतः मध्यमपर्यन्तं वर्षा भवितुं शक्नोति।

अद्यतनवार्ता

भारतम्

विश्वम्