Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

मध्यप्रदेशे, राजस्थाने, बिहारे, झारखण्डे च पुनः एकवारं शैत्ये वृद्धिः अभवत्। पाश्चात्यविकारस्य कारणात् हिमालयस्य उच्चतरक्षेत्रेषु वर्षा, हिमपातः च भवति । अस्य कारणात् मध्यभारते शीतवायुः प्रवहति। म.प्र.-उ.प्र.-बिहार-राजस्थान- इत्यादिषु तापमानं २ तः ५ डिग्रीपर्यन्तं न्यूनीभूतमस्ति। हिमाचलप्रदेशे ५ दिवसान् यावत् वर्षा, हिमपातः, नीहारः च भविष्यति इति सचेतना वर्तते। त्रीणि मण्डलानि शीततरङ्गेन प्रभावितानि भवितुम् अर्हन्ति। तस्मिन् एव काले असमदेशे निर्मितस्य चक्रवातसञ्चारस्य कारणात् अरुणाचलप्रदेशे, मेघालये, असमदेशे च वर्षा भवितुम् अर्हति। तमिलनाडुराज्ये उधगमण्डलम् (ऊटी) तथा सैंडीनल्लाह इति द्वयोः स्थानयोः गुरुवासरे तापमानं ० डिग्री सेल्सियसपर्यन्तं न्यूनीभूतम्। अनेकेषु क्षेत्रेषु च हिमपातः अभवत्। IMD इत्यस्य अनुसारं देशस्य शेषेषु राज्येषु वातावरणं सामान्यः एव तिष्ठति। १५ फेब्रुवरी दिनाङ्कस्य अनन्तरं तापमानस्य वृद्धिः भविष्यति इति अपेक्षा अस्ति। अनेन सर्वेषु राज्येषु तापः वर्धिष्यते।

अद्यतनवार्ता

भारतम्

विश्वम्