Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

डोनाल्ड ट्रम्पस्य वित्तपोषणस्य वक्तव्येन विवादः उत्पन्नः यस्मिन् सः प्रतिपादितवान् यत् मतदातॄणां मतदानं वर्धयितुं भारतं अमेरिकाद्वारा २१ मिलियन डॉलर वित्तपोषणं प्राप्नोत्। एतत् वित्तपोषणं बाइडेन् प्रशासनेन प्रदत्तम् इति। एतेन भारतस्य निर्वाचने हस्तक्षेपं कर्तुं शक्यते स्म। परन्तु द वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​प्रतिवेदनेन एतत् प्रतिपादनं निरसीजातम् इति सिद्धम् अभवत् । अमेरिकीपत्रिकायाः प्रतिवेदनानुसारं भारताय एतादृशं धनं न दीयते इति।

यूएसएआईडी-अधिकारिणः आन्तरिककार्यक्रमस्य प्रतिवेदनानुसारं एतादृशस्य कस्यापि कार्यक्रमस्य सन्दर्भ: नास्ति वस्तुतः यूएसएआईडी इत्यस्य २१ मिलियन डॉलरस्य अनुबन्धः भारतस्य अपेक्षया बाङ्गलादेशस्य कृते आसीत्।

एकः वरिष्ठः अधिकारी अवदत् यत् एषा संस्था भारतीयनिर्वाचनेषु कदापि न सम्मिलिता, येन ट्रम्पस्य प्रतिपादनं निराधारितम् अस्ति इति सिद्धम्। अन्येन अधिकारीणा अमेरिकीसर्वकारस्य एतादृशस्य कस्यापि कार्यक्रमस्य अभिलेखः नास्ति इति पुष्टिः कृता, येन वाशिङ्गटनपोस्ट्-पत्रिकायाः ​​प्रतिवेदनस्य पुष्टिः अभवत्।

अद्यतनवार्ता

भारतम्

विश्वम्