Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केन्द्रस्थितेन नरेन्द्रमोदिसर्वकारेण महता उत्साहेन वक्फ-अधिनियमस्य संशोधनार्थं विधिनिर्माणस्य घोषणा कृता, परन्तु लोकसभायां विधेयकं प्रस्तुतस्य निमेषेषु एव मोदीसर्वकारेण विपक्षस्य समक्षं परिवर्तितम्। आन्ध्रप्रदेशस्य मुख्यमन्त्री चन्द्रबाबुनायडु इत्यस्य दूरभाषेण मोदीसर्वकारः पृष्ठत: आगत: इति कथ्यते। मोदीसर्वकारेण विपक्षस्य विधेयकं संयुक्तसंसदीयसमित्याः समीपं प्रेषयितुं अनुरोधं स्वीकृत्य तत्क्षणमेव संयुक्तसंसदीयसमित्याः समक्षं विधेयकं समर्पितम्। मोदीसर्वकारस्य १० वर्षीयकार्यकाले प्रथमवारं संयुक्तसंसदीयअन्वेषणसमित्याः समीपं विधेयकं प्रेषितम्। मोदीसर्वकारः वक्फ-अधिनियमस्य संशोधनेन स्वस्य हिन्दु-प्रभावं पुनः प्रतिपादयितुम् इच्छति स्म, परन्तु आन्ध्रप्रदेशस्य मुख्यमन्त्री चन्द्रबाबू-नायडु-महोदयस्य दूरभाषेण तदनन्तरं नीतिशस्य च व्यवधानेन अयं प्रस्ताव: साक्षात् न पारित:, अपि तु समिते: पुरत: आगत:।

अद्यतनवार्ता

भारतम्

विश्वम्