Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पेरिस ओलम्पिकक्रीडायां विनेश फोगाट रजतपदकं न प्राप्स्यति। क्रीडायाः मध्यस्थतान्यायालयेन अगस्तमासस्य १४ दिनाङ्के बुधवासरे तस्य निरस्तीकृतम्। फोगाट भाराधिक्यकारणेन अन्तिमक्रीडायाः पूर्वं अयोग्या उद्घोषिता आसीत् तदनन्तरं सा CAS इत्यत्र पुनर्विचारयाचिकां प्रस्तुतवती। आवेदनस्य निर्णयः अगस्तमासस्य १६ दिनाङ्के भवितव्यः आसीत्, परन्तु तस्य आवेदनम् १४ दिनाङ्के एव निरस्तीकृतम्। निर्णयस्यानन्तरं भारतीय-ओलम्पिकसमितेः अध्यक्षा पी.टी.उषा स्वस्य अप्रसन्नतां प्रकटितवती। विनेश ५० किलोग्रामस्य महिलामल्लक्रीडावर्गे क्रमशः ३ मेलनेषु विजयं प्राप्य अन्तिमपर्यन्तं गता आसीत्। अन्तिमक्रीडा अगस्तमासस्य ८ दिनाङ्के निश्चिता आसीत्, परन्तु मेलनात् पूर्वं १०० ग्रामपरिमितं भाराधिक्यकारणात् अयोग्यतां प्राप्तवती आसीत्

अद्यतनवार्ता

भारतम्

विश्वम्