Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अमेरिका-राष्ट्रपतिः डोनाल्ड ट्रम्पः पुनः एकवारं संयुक्तराज्यसंस्थायाः अन्ताराष्ट्रियविकाससंस्थया (USAID) भारताय दत्तस्य धनस्य विषये महत् वक्तव्यं दत्तवान्। सः प्रतिपादितवान् यत् 'भारतीयनिर्वाचनार्थं अमेरिकादेशेन १८ मिलियन डॉलर (प्रायः १५० कोटिरूप्यकाणि) दत्तानि' इति। कन्जर्वटिव पोलिटिकल् एक्शन सम्मेलने (CPAC) डोनाल्ड ट्रम्पः अवदत् यत्, 'वयं भारताय निर्वाचनाय किमर्थं १८ मिलियन डॉलर धनं दद्म:? अस्माभि: स्वयमेव मतदानपत्रै: मतदानार्थं पुनः आगन्तव्यं भारतेन च अस्माकं निर्वाचने सहायता करणीया। मतदातृपरिचयपत्रम् अनिवार्यं भवेत्। किं तत् श्रेष्ठं न स्यात् ?

अमेरिका-राष्ट्रपतिः डोनाल्ड ट्रम्पः पुनः एकवारं संयुक्तराज्यसंस्थायाः अन्ताराष्ट्रियविकाससंस्थया (USAID) भारताय दत्तस्य धनस्य विषये महत् वक्तव्यं दत्तवान्। सः प्रतिपादितवान् यत् 'भारतीयनिर्वाचनार्थं अमेरिकादेशेन १८ मिलियन डॉलर (प्रायः १५० कोटिरूप्यकाणि) दत्तानि' इति। कन्जर्वटिव पोलिटिकल् एक्शन सम्मेलने (CPAC) डोनाल्ड ट्रम्पः अवदत् यत्, 'वयं भारताय निर्वाचनाय किमर्थं १८ मिलियन डॉलर धनं दद्म:? अस्माभि: स्वयमेव मतदानपत्रै: मतदानार्थं पुनः आगन्तव्यं भारतेन च अस्माकं निर्वाचने सहायता करणीया। मतदातृपरिचयपत्रम् अनिवार्यं भवेत्। किं तत् श्रेष्ठं न स्यात् ?

अद्यतनवार्ता

भारतम्

विश्वम्