Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः विधानसभायां महाकुम्भविरोधिनाम् उपरि आक्षेपं कृतवान्। तेनोक्तं यत् महाकुम्भे यत्किमपि यै: अन्विष्टं, तत् लब्धवान्। गृध्रेभ्य: शवः, शूकरेभ्य: मलिनता... यदा संवेदनशीलजनै: सम्बन्धानां सुन्दरं चित्रं प्राप्तं, सज्जनै: सुरक्षा, व्यापारिभि: व्यवसाय:, भक्तै: स्वच्छव्यवस्था प्राप्ता, यस्य यथा मानसिकता, दृष्टिः, तदेव प्राप्तम्। तेनोक्तं यत् “”भवद्भि: महाकुम्भसम्बद्धानि निवेदनानि कृतानि, जातिविशेषं महाकुम्भार्थं गन्तुं निवारयितुं प्रयत्नं कृतवन्त:, परन्तु ये सद्भावेन आगच्छन्ति ते महाकुम्भं गन्तुं शक्नुवन्ति, परन्तु यदि कोऽपि दुष्टाभिप्रायेन आगच्छति तर्हि स: विपत्तिं प्राप्स्यति। वयं कस्यचित् धार्मिकभावनाभिः सह न क्रीडितवन्तः, समाजवादीपक्षवत्, तेषां मुख्यमन्त्रिण: समीपे कुम्भस्य पर्यवेक्षणं व्यवस्थां च द्रष्टुं समय: न आसीत् अतः एव ते असनातनावलम्बिन: नियुक्तं कुम्भस्य प्रभारित्वेन कृतवन्तः। तेषां मानसिकता सुप्रसिद्धा अस्ति। उत्तमं कार्यमस्ति तथापि विरोधं कर्तुं तेषां स्वभाव: अस्ति । अस्मिन् वर्षे भारतस्य संविधानस्य अमृतमहोत्सवस्य वर्षम् अस्ति। अन्ततः समाजवादिनः कदा डॉ. अम्बेडकरस्य सम्मानं कर्तुं आरब्धवन्तः? कन्नौज चिकित्सा महाविद्यालयस्य नामकरणं डॉ. अम्बेडकरस्य नामकरणेन अभवत्, तस्य परिवर्तनं केन कृतम्? सर्वे जानन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्