उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः विधानसभायां महाकुम्भविरोधिनाम् उपरि आक्षेपं कृतवान्। तेनोक्तं यत् महाकुम्भे यत्किमपि यै: अन्विष्टं, तत् लब्धवान्। गृध्रेभ्य: शवः, शूकरेभ्य: मलिनता... यदा संवेदनशीलजनै: सम्बन्धानां सुन्दरं चित्रं प्राप्तं, सज्जनै: सुरक्षा, व्यापारिभि: व्यवसाय:, भक्तै: स्वच्छव्यवस्था प्राप्ता, यस्य यथा मानसिकता, दृष्टिः, तदेव प्राप्तम्। तेनोक्तं यत् “”भवद्भि: महाकुम्भसम्बद्धानि निवेदनानि कृतानि, जातिविशेषं महाकुम्भार्थं गन्तुं निवारयितुं प्रयत्नं कृतवन्त:, परन्तु ये सद्भावेन आगच्छन्ति ते महाकुम्भं गन्तुं शक्नुवन्ति, परन्तु यदि कोऽपि दुष्टाभिप्रायेन आगच्छति तर्हि स: विपत्तिं प्राप्स्यति। वयं कस्यचित् धार्मिकभावनाभिः सह न क्रीडितवन्तः, समाजवादीपक्षवत्, तेषां मुख्यमन्त्रिण: समीपे कुम्भस्य पर्यवेक्षणं व्यवस्थां च द्रष्टुं समय: न आसीत् अतः एव ते असनातनावलम्बिन: नियुक्तं कुम्भस्य प्रभारित्वेन कृतवन्तः। तेषां मानसिकता सुप्रसिद्धा अस्ति। उत्तमं कार्यमस्ति तथापि विरोधं कर्तुं तेषां स्वभाव: अस्ति । अस्मिन् वर्षे भारतस्य संविधानस्य अमृतमहोत्सवस्य वर्षम् अस्ति। अन्ततः समाजवादिनः कदा डॉ. अम्बेडकरस्य सम्मानं कर्तुं आरब्धवन्तः? कन्नौज चिकित्सा महाविद्यालयस्य नामकरणं डॉ. अम्बेडकरस्य नामकरणेन अभवत्, तस्य परिवर्तनं केन कृतम्? सर्वे जानन्ति।