यदि कश्चित् वदेत् यत् गोधूमभक्षणेन केशा: गमिष्यन्ति तर्हि तत् जल्पनमेव ! परन्तु तथ्यं तु एतत् यत् एतादृशी दुर्लभा घटना जनसमूहस्य कृते घटिता, न तु एकस्या: अपि व्यक्ते: । कथा महाराष्ट्रस्य बुलधानामण्डलस्य विषये अस्ति, यत्र सहसा जनानां केशक्षय: आरब्ध:। अस्य विषयस्य अन्वेषणं विशेषज्ञैः स्वास्थ्याधिकारिभिः च कृतम् अस्ति, यस्य परिणामेण गोधूमः खलनायकः इति घोषितः अस्ति। पद्मश्री डॉ. हिम्मतरावबावस्करेण एतस्मिन् विषये संशोधनं कृतम् अस्ति। मासपर्यन्तं कृतस्य अध्ययनस्य अन्ते सः अवदत् यत् प्रभाविताः जनाः विषाक्तद्रव्यैः दूषितं गोधूमं सेवन्ते, येन तेषां केशाः पतन्ति। सार्वजनिकवितरणव्यवस्थायाः (PDS) अन्तर्गतं वितरितगोधूमेषु सेलेनियम-द्रव्यस्य उच्चस्तरः अभिलेखितः अस्ति। एषः गोधूमः पञ्जाबदेशात् आगतः। अस्मिन् गोधूमे (पञ्जाबतः) स्थानीयतया उत्पादितानां गोधूमजातीनां अपेक्षया ६०० गुणाधिकं सेलेनियमं भवति इति ज्ञातम् अस्ति। सेलेनियम इत्यस्य उच्चस्तरः क्षोभस्य (केशक्षयस्य) प्रकरणानाम् कारणं मन्यते।