Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राजनीतौ न कोऽपि शत्रुः न को‍ऽपि मित्रम् । लाभप्राप्तये नेतारः यत् किमपि कर्तुं शक्नुवन्ति इति महाराष्ट्रप्रकरणेन स्पष्टीकृतम् । सत्तां प्राप्तुं शिवसेनया भाजपादलेन सह सम्बन्धेषु पूर्णविरामः उद्घोषितः अपि च नैकेभ्यः वर्षेभ्यः यस्य दलस्य विरोधं कुर्वन्तः आसन् तेन कोंग्रेसदलेन एनसीपीदलेन च सह मित्रतायाः आरम्भः कृतः । प्रतिदिनं महाराष्ट्रतः आश्चर्यकारिकाः घटनाः जायन्ते।  । अद्य अपि शिवसेना-कोंग्रेस-एनसीपीदलानां नेतृभिः मिलित्वा हयातविरामालये शक्तिप्रदर्शनं कृतम् । आहत्य १६२ नेतॄणां मेलनं कारयित्वा त्रिभिः दलैः स्वस्य महत्तां प्रदर्शितम् ।

राजनीतौ न कोऽपि शत्रुः न को‍ऽपि मित्रम् । लाभप्राप्तये नेतारः यत् किमपि कर्तुं शक्नुवन्ति इति महाराष्ट्रप्रकरणेन स्पष्टीकृतम् । सत्तां प्राप्तुं शिवसेनया भाजपादलेन सह सम्बन्धेषु पूर्णविरामः उद्घोषितः अपि च नैकेभ्यः वर्षेभ्यः यस्य दलस्य विरोधं कुर्वन्तः आसन् तेन कोंग्रेसदलेन एनसीपीदलेन च सह मित्रतायाः आरम्भः कृतः । प्रतिदिनं महाराष्ट्रतः आश्चर्यकारिकाः घटनाः जायन्ते।  । अद्य अपि शिवसेना-कोंग्रेस-एनसीपीदलानां नेतृभिः मिलित्वा हयातविरामालये शक्तिप्रदर्शनं कृतम् । आहत्य १६२ नेतॄणां मेलनं कारयित्वा त्रिभिः दलैः स्वस्य महत्तां प्रदर्शितम् ।

अद्यतनवार्ता

भारतम्

विश्वम्