कोङ्ग्रेस सांसद: शशि थरूर: इत्यनेन भाजपानेतु: केन्द्रीयमन्त्रिणा पीयूषगोयल इत्यनेन सह X इत्यत्र एकं चित्रं स्थापितम्। ब्रिटेनदेशस्य व्यापारसचिवः जोनाथन् रेनॉल्ड्स् अपि तस्य सह तस्मिन् चित्रे दृश्यते। शशिन: एतत् पदं तस्मिन् समये आगतं यदा तस्य कोङ्ग्रेसपक्षस्य च सम्बन्ध: सम्यक् नास्ति।
वस्तुतः २३ फेब्रुवरी दिनाङ्के एव शशिः उक्तवान् आसीत् - अहं कोङ्ग्रेस-पक्षे अस्मि, परन्तु यदि दलस्य मम आवश्यकता नास्ति तर्हि मम समीपे विकल्पाः अपि सन्ति।