Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

नरेन्द्रमोदी देशे तृतीयवारं प्रधानमन्त्रिपदं स्वीकृतवान्। लोकसभानिर्वाचने दलेन २४० आसनानि प्राप्तानि, एन.डी.ए.द्वारा २९३ च आसनानि। सर्वकार: च सहयोगिनां सहकारेणैव रचित:। निर्वाचने दलस्य ह्रासस्य संघस्य मुखपत्रेण तीक्ष्णप्रतिक्रिया दत्ता। तत्र उक्तं यत् लोकसभानिर्वाचनपरिणामाः भारतीयजनतापक्षस्य अतिविश्वासयुक्तानां कार्यकर्तॄणां नेतॄणां च कृते सचेतना अस्ति। स्वजगति मग्ना:, प्रधानमन्त्रिण: नरेन्द्रमोदिन: व्यक्तित्वे च निमग्ना: आसन्। अत एव सामान्यजनानाम् स्वरः तान् प्राप्तुं न शक्तवान्। आरएसएस-सदस्य रतन शारदा इत्यस्य अस्मिन् लेखे उक्तं यत् संघः दलस्य 'क्षेत्रबलम्' नास्ति। निर्वाचनपरिणामेन स्पष्टं जातं यत् सामाजिकमाध्यमेष् प्रचारस्य लोभं विना अविरतं परिश्रमं कुर्वताम् अनुभविनां स्वयंसेवकानाम् उपेक्षा कृता। उत्तरप्रदेशे महाराष्ट्रे च अनावश्यकराजनीति: अपि न योग्या।

 

अद्यतनवार्ता

भारतम्

विश्वम्