पाकिस्तानसेनाप्रमुखः जनरल् सैयद आसिम मुनीरः कठिनपरिस्थितौ अस्ति। मुनीरविरुद्धं पाकिस्तानसेनायां विद्रोहस्य वातावरणं दृश्यते। कनिष्ठाधिकारिणः विद्रोहीवृत्तिं स्वीकृत्य स्वस्य शीर्षसेनापतिविरुद्धं पत्रं लिखित्वा तं त्यागपत्रं दातुं उक्तवन्त:। पाकिस्तानसेनायां विद्रोहस्य स्फुलिङ्गः प्रज्वलितः अस्ति। सेनाप्रमुखस्य जनरल् सैयद असीम मुनीरस्य विरुद्धं कनिष्ठाधिकारिणः विद्रोहशरणागता:। पाकिस्तानसेनायाः कनिष्ठाधिकारिणः सेनाप्रमुखस्य जनरल् मुनीरस्य त्यागपत्रस्य आग्रहं कृतवन्तः। तै: उग्रं पत्रं लिखितं, यस्मिन् तेषाम् आरोपः अस्ति यत् मुनिरः सेनायाः उपयोगं राजनैतिक-अत्याचारस्य, व्यक्तिगत-प्रतिशोधस्य च साधनरूपेण करोति इति। सेनाया: नैके अधिकारिण: सैनिका: भारतस्य आक्रमणभयेन आत्मरक्षायै स्वस्य त्यागपत्रं दत्तवन्त: सन्ति इत्यपि श्रूयते। सामाजिकप्रसारमाध्यमेषु अपि तस्य विरुद्धं जनानाम् आक्रोश: स्पष्टतया दृश्यते। स: स्वस्य परिवारस्य रक्षायै तान् सर्वान् विदेशं प्रेषितवान् अस्ति।