Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी इत्यनेन समीपस्थं देशं बाङ्गलादेशाय शरणप्रदानस्य विषये चर्चा कृता। तस्य वक्तव्यस्य अनन्तरं रविशंकरप्रसादः तृणमूलकाङ्ग्रेसस्य अध्यक्षस्य उपरि आक्रमणं कुर्वन् अवदत्, 'अयं अधिकारः भारतसर्वकारस्य, न तु राज्यसर्वकारस्य।' ज्ञातव्यं यत्, रविवासरे (जुलाई-मासस्य २१ दिनाङ्के) ममता बनर्जी अवदत् यत्, 'वयं बाङ्गलादेशीयनागरिकाणां कृते पश्चिमबङ्गस्य द्वाराणि उद्घाटितानि स्थापयिष्यामः।' यः शरणं याचते तस्य स्वागतं करिष्याम:।' रविशंकरप्रसादः पत्रकारसम्मेलनं सम्बोधयन् अवदत्- 'संविधानानुसारं एषः अधिकारः भारतसर्वकारस्य एव न तु राज्यसर्वकारस्य।' तस्या: एतत् वचनं निन्दनीयं अस्ति। तया सीएए विषये कथितमासीत् यत् वयं हिंसाग्रस्तं कमपि हिन्दु-सिक्ख-पारसी-ईसाई-शरणार्थिनः बङ्गाल-प्रवेशार्थं अनुमतिं न दास्याम:।'

अद्यतनवार्ता

भारतम्

विश्वम्