Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

तप्ततापे दह्यमानम् उत्तरभारतं वर्षाया: प्रतीक्षां कुर्वत् अस्ति। इदानीं भारतस्य जलवायुविभागेन उक्तं यत् जूनमासस्य प्रथमदिनात् १८ जूनपर्यन्तं २० प्रतिशतं न्यूनवृष्टिः अभवत्। अस्मिन् काले केवलं ६४.५ मि.मी.वृष्टिः अभवत्।

दक्षिणपश्चिमवृष्टि: १९ दिनाङ्के निकोबारं प्राप्ता। अस्मिन् समये ३० दिनाङ्के केरलनगरं प्राप्य अनेकानि राज्यानि आच्छादितानि। तदनन्तरं जूनमासस्य १२ दिनाङ्कात् १८ दिनाङ्कपर्यन्तं वर्षा स्थगिता। एतेनैव कारणात् उत्तरभारते तापतरङ्गः प्रचलति।

अद्यतनवार्ता

भारतम्

विश्वम्