Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीयजलवायुविभागेन सातर्क्यम् उद्घोषितं यत् मुम्बई-पालघर-नाशिक-नगरेषु प्रचण्डवृष्टिः भविष्यति इति । एतेन सह ठाणे-रायगढ-पुणे-नगराणां च कृते अपि सातर्क्यम् उद्घोषितम्। वातावरणप्रभावात् मुम्बईविमानस्थानके २ विमानयाने मार्गान्तरितव्ये,, ७ विमानयानानि प्रत्यागन्तुं च अभवन् । गुजरातस्य अहमदाबादनगरे अपराह्णे १ वादनानन्तरं वज्रपातेन सह प्रचण्डवृष्टिः अभवत्। तस्मिन् एव काले सूरतनगरे केवलं प्रचण्डवर्षा अभवत्। दक्षिणगुजरातदेशे आगामि ७२ घण्टापर्यन्तं वर्षा निरन्तरं भविष्यति। बिहारे गङ्गायाः जलस्तरवर्धनात् १२ मण्डलेषु जलप्लावनसदृशी स्थितिः वर्तते। भागलपुरस्य मसडुग्रामे गङ्गायां ५० तः अधिकानि गृहाणि निमग्नानि सन्ति। नवादायां विद्युत्पातेन ३ जनाः मृताः। उत्तरप्रदेशस्य २१ जनपदेषु बुधवासरे अपि जलप्रलयसदृशी स्थितिः निरन्तरं वर्तते। 

अद्यतनवार्ता

भारतम्

विश्वम्