बागेश्वरधाम्न: धीरेन्द्रकृष्णशास्त्री महाकुम्भस्य विषये उक्तवान् यत् सर्वे हिन्दव: जागृताः, कुम्भे स्नानार्थं ६० कोटिजनाः आगताः। वक्तव्येऽस्मिन् पूर्णियातः निर्दलीयसांसदः पप्पू यादवः तस्य वक्तव्ये आपत्तिं प्रकटितवान्। शनिवासरे बेगूसरायनगरे सञ्चारमाध्यमै: सह वार्तालापं कुर्वन् सः अवदत् यत्, "भवन्तः केषां जनानां विषये वदन्त: सन्ति ये आगेश्वर-बागेश्वरस्य विषये वदन्ति। एषः श्रद्धासम्बद्धः विषयः अस्ति। बागेश्वरस्य जन्मनः पूर्वमपि, तस्य मातृपितृजन्मन: पूर्वमपि कुम्भः प्रचलति स्म। कुम्भस्य विषये सः किं जानाति? एषः वानरः अस्ति। वयं एतादृशान् साधून् वानरा: इति वदामः ये निर्धनानाम्, जनसमूहस्य च विषये किमपि वदन्ति, वयं वानराणां विषये चर्चां न कुर्मः। यस्य समीपे धनं नास्ति। कुम्भं गमिष्यति वा ? देशस्य जनसंख्या १४० कोटिः अस्ति यस्मिन् २६ कोटिः जना: बौद्धाः, जैनाः, सिक्खाः, मुसलमानाश्च सन्ति तथा च ८४ कोटिजनाः सन्ति ये एकमासे ५ किलो अन्नधान्यं खादन्ति किं येषां धनं नास्ति ते कुम्भं गमिष्यन्ति वा? यदि एककोटि: तस्मिन् न्यूनं कुर्मश्चेदपि अम्बेडकरविश्वासिनः जनाः ईश्वरं प्रति विश्वासं कुर्वन्ति परन्तु एतादृशे आडम्बरे न विश्वसन्ति। वयं ज्ञातुमिच्छामः यत् ये जनाः मृत्योः विषये न ज्ञातवन्त:, ये शौचालयस्य, स्नानगृहस्य, भोजनस्य च व्यवस्थां कर्तुं न शक्तवन्तः, बहवः जनाः प्रत्यागताः अधुना आरब्धं डिजिटल-मञ्चे कुम्भ-मेलायाः आयोजनस्य विचारः। अधुना कुम्भस्नानं डिजिटलरूपेण अपि भवितुं आरब्धम् अस्ति। एतादृशं महत् पापं, एतादृशं महत् असत्यम्। सर्वे दलिताः अम्बेडकरस्य विषये विश्वासं कुर्वन्ति, तेषां अम्बेडकरस्य विषये विश्वासः अस्ति, अतः अधुना कथयतु यत् कति जनाः अवश्यं गतवन्तः। कः गणनां करोति इति। ये मृत्योः विषये न ज्ञातवन्त: ते गणयन्ति यत् ५० कोटितः ६० कोटिपर्यन्तं जनाः कुम्भं गतवन्तः। दक्षिणतः, मणिपुरतः, नागालैण्डत: जनाः, एतेभ्यः सर्वेभ्यः स्थानेभ्यः कुम्भं न गच्छन्ति, अम्बेडकर-अनुयायिन: जनाः तत्र न गच्छन्ति। एतत् सर्वथा अनैष्ठिकम् अस्ति। सनातनः पूर्वमेव बलवान् अस्ति। सनातनधर्मः समस्तं जगत् आकर्षयति। एते वानरजनाः एतत् सर्वं न जानन्ति। यदि सनातनं कुख्यातं जातम् तर्हि एतेषां साधूनां आतङ्कस्य, राजनेतॄणाम् असत्यस्य, सनातनस्य विक्रयणस्य च कारणेन अस्ति।
बागेश्वरधाम्न: धीरेन्द्रकृष्णशास्त्री महाकुम्भस्य विषये उक्तवान् यत् सर्वे हिन्दव: जागृताः, कुम्भे स्नानार्थं ६० कोटिजनाः आगताः। वक्तव्येऽस्मिन् पूर्णियातः निर्दलीयसांसदः पप्पू यादवः तस्य वक्तव्ये आपत्तिं प्रकटितवान्। शनिवासरे बेगूसरायनगरे सञ्चारमाध्यमै: सह वार्तालापं कुर्वन् सः अवदत् यत्, "भवन्तः केषां जनानां विषये वदन्त: सन्ति ये आगेश्वर-बागेश्वरस्य विषये वदन्ति। एषः श्रद्धासम्बद्धः विषयः अस्ति। बागेश्वरस्य जन्मनः पूर्वमपि, तस्य मातृपितृजन्मन: पूर्वमपि कुम्भः प्रचलति स्म। कुम्भस्य विषये सः किं जानाति? एषः वानरः अस्ति। वयं एतादृशान् साधून् वानरा: इति वदामः ये निर्धनानाम्, जनसमूहस्य च विषये किमपि वदन्ति, वयं वानराणां विषये चर्चां न कुर्मः। यस्य समीपे धनं नास्ति। कुम्भं गमिष्यति वा ? देशस्य जनसंख्या १४० कोटिः अस्ति यस्मिन् २६ कोटिः जना: बौद्धाः, जैनाः, सिक्खाः, मुसलमानाश्च सन्ति तथा च ८४ कोटिजनाः सन्ति ये एकमासे ५ किलो अन्नधान्यं खादन्ति किं येषां धनं नास्ति ते कुम्भं गमिष्यन्ति वा? यदि एककोटि: तस्मिन् न्यूनं कुर्मश्चेदपि अम्बेडकरविश्वासिनः जनाः ईश्वरं प्रति विश्वासं कुर्वन्ति परन्तु एतादृशे आडम्बरे न विश्वसन्ति। वयं ज्ञातुमिच्छामः यत् ये जनाः मृत्योः विषये न ज्ञातवन्त:, ये शौचालयस्य, स्नानगृहस्य, भोजनस्य च व्यवस्थां कर्तुं न शक्तवन्तः, बहवः जनाः प्रत्यागताः अधुना आरब्धं डिजिटल-मञ्चे कुम्भ-मेलायाः आयोजनस्य विचारः। अधुना कुम्भस्नानं डिजिटलरूपेण अपि भवितुं आरब्धम् अस्ति। एतादृशं महत् पापं, एतादृशं महत् असत्यम्। सर्वे दलिताः अम्बेडकरस्य विषये विश्वासं कुर्वन्ति, तेषां अम्बेडकरस्य विषये विश्वासः अस्ति, अतः अधुना कथयतु यत् कति जनाः अवश्यं गतवन्तः। कः गणनां करोति इति। ये मृत्योः विषये न ज्ञातवन्त: ते गणयन्ति यत् ५० कोटितः ६० कोटिपर्यन्तं जनाः कुम्भं गतवन्तः। दक्षिणतः, मणिपुरतः, नागालैण्डत: जनाः, एतेभ्यः सर्वेभ्यः स्थानेभ्यः कुम्भं न गच्छन्ति, अम्बेडकर-अनुयायिन: जनाः तत्र न गच्छन्ति। एतत् सर्वथा अनैष्ठिकम् अस्ति। सनातनः पूर्वमेव बलवान् अस्ति। सनातनधर्मः समस्तं जगत् आकर्षयति। एते वानरजनाः एतत् सर्वं न जानन्ति। यदि सनातनं कुख्यातं जातम् तर्हि एतेषां साधूनां आतङ्कस्य, राजनेतॄणाम् असत्यस्य, सनातनस्य विक्रयणस्य च कारणेन अस्ति।