अखिलभारतीयमजलिस-ए-इत्तेहादुल मुस्लिमीन (एआईएमआईएम) प्रमुखः असदुद्दीन ओवैसी मस्जिदाना आवरणकारणेन मध्य-उत्तरप्रदेशसर्वकारयोः लक्ष्यं कृतवान्। सः अवदत् - ये पाकिस्तानं गतवन्तः ते कातराः आसन्। शूराः ते भारतं स्वमातृभूमिं मन्यन्ते। ज्ञातव्यं यत् होली-रमजान-उत्सवयो: युगपत् आचरणकारणतः मस्जिदेषु वर्णाः न पतन्ति, किमपि साम्प्रदायिकसंघर्ष: न भवेत् इति कारणै: देशस्य अनेकेषु भागेषु मस्जिदाः आच्छादिताः आसन् उत्तरप्रदेशस्य सम्भले मासेभ्य: परिस्थितिः सृष्ठु नास्ति। एतादृशे सति अत्रत्यानि मस्जिदस्थानानि अपि आच्छादिताः आसन्। तथैव अयोध्यायां अपि मस्जिदस्थानानि आच्छादितानि आसन् ।
अखिलभारतीयमजलिस-ए-इत्तेहादुल मुस्लिमीन (एआईएमआईएम) प्रमुखः असदुद्दीन ओवैसी मस्जिदाना आवरणकारणेन मध्य-उत्तरप्रदेशसर्वकारयोः लक्ष्यं कृतवान्। सः अवदत् - ये पाकिस्तानं गतवन्तः ते कातराः आसन्। शूराः ते भारतं स्वमातृभूमिं मन्यन्ते। ज्ञातव्यं यत् होली-रमजान-उत्सवयो: युगपत् आचरणकारणतः मस्जिदेषु वर्णाः न पतन्ति, किमपि साम्प्रदायिकसंघर्ष: न भवेत् इति कारणै: देशस्य अनेकेषु भागेषु मस्जिदाः आच्छादिताः आसन् उत्तरप्रदेशस्य सम्भले मासेभ्य: परिस्थितिः सृष्ठु नास्ति। एतादृशे सति अत्रत्यानि मस्जिदस्थानानि अपि आच्छादिताः आसन्। तथैव अयोध्यायां अपि मस्जिदस्थानानि आच्छादितानि आसन् ।