Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

स्त्रीणां गौरवोल्लङ्घनस्य दृश्यविक्रयणस्य प्रकरणे चिकित्सालयस्य सर्वर-निग्रहणं कृतमासीत् इति साइबर-अपराधशाखा पूर्वमेव निष्कर्षं प्राप्तवती अस्ति। परन्तु बृहत्तमः प्रश्नः अस्ति यत् विवाहभवनात्, बसस्थानकात्, मॉल-वास-कक्षात्, सौन्दर्यकेन्द्रात् अपि महिलानां दृश्यानि प्राप्य विक्रीयन्ते स्म वा इति। प्रारम्भे ते निःशुल्कं लघुचलचित्राणि प्रेषयन्ति स्म, परन्तु पश्चात्, ते धनं गृहीत्वा सदस्यतां दत्तवन्तः, न केवलं दृश्यं, अपितु लाइव् इति दूरप्रसारणं प्रसारितं भवति स्म। सार्वजनिकस्थानेषु गुप्तचित्रग्राहिणीं स्थापयित्वा दृश्यानि प्राप्यन्ते इति प्रकाशितम्।

सुरक्षाप्रयोजनार्थं स्थापितानि सीसीटीवी इति चित्रग्राणिण्या सार्वजनिकस्थानानां दृश्यानि प्राप्यन्ते इति प्रकाशितम्। साइबर-अपराध-शाखा अन्यराज्यानां पुलिस-सहकारेण शीघ्रमेव राष्ट्रव्यापि-अन्वेषणं प्रारप्स्यते येन देशे सर्वत्र विभिन्नवर्गेभ्यः प्राप्तेषु दृश्येषु सम्बद्धानां बहूनां जनानां प्रकाशनं भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्