Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

म्यान्मारदेशे शुक्रवासरे प्रचण्डभूकम्पस्य कारणेन भूमिः कम्पिता। थाईलैण्ड्-देशस्य राजधानी बैंकॉक्-नगरे म्यान्मार-देशे च एकस्य पश्चात् अन्यस्य भूकम्पयोः प्रभावेन भवनानि पतितानि। अस्मिन् भूकम्पस्य परिमाणं ७.७ रिक्टर् आसीत्। भूकम्पस्य केन्द्रं म्यान्मारदेशस्य सागाइङ्ग् आसीत्। म्यान्मारदेशस्य इरावाड्डी-नद्याः लोकप्रियः सेतुः अपि नष्ट:। चीनदेशस्य ताइवानदेशस्य च केषुचित् भागेषु भूकम्पाः अपि अनुभूताः।  भारतस्य दिल्ली-बिहारे अपि भूकम्पाः अनुभूता:। उद्धारकर्मचारिभिः प्रदत्तानां विवरणानुसारम् अधुना यावत् प्रायश: १८६ जनाः मृताः इति कथ्यते। यदा थाईलैण्ड्देशे नैके जनाः आहता: सन्ति नैके च जनाः अदृश्याः सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्