Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

रविवासरे रात्रौ प्रातः १ वादनतः सोमवासरे प्रातः ७ वादनपर्यन्तं मुम्बईनगरे षड्घण्टासु ३०० मि.मी. वृष्टि: जाता। एतेन नगरस्य अनेके निम्नभूमिभागाः जलयुक्ताः अभवन्। मुम्बई-विमानस्थानके अपि प्रचण्डवृष्ट्या दृश्यता न्यूनीभूता अत: अपराह्णे २:२२ वादनतः प्रातः ११ वादनपर्यन्तं ५० विमानयानानि निरस्तीकृतानि। तेषु ४२ विमानयानानि इण्डिगो इत्यस्य, ६ विमानयानानि एयर इण्डिया इत्यस्य, २ विमानयानानि अन्यविमानसेवानां सन्ति । रेलवे इत्यनेन उक्तं यत् रेलमार्गे जलकारणात् मुम्बईविभागस्य ५ रेलयानानि निरस्तीकृतानि। मुम्बईनगरस्य बीएमसी इत्यनेन सर्वकारीयनिजीविद्यालयेषु महाविद्यालयेषु च अवकाशः घोषितः।

अद्यतनवार्ता

भारतम्

विश्वम्