Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रावृट् उत्तरप्रदेशं प्राप्ता। अयोध्या-वाराणसी-गोरखपुर-नगरेषु प्रातः १२ अर्धरात्रे प्रातः ६ वादनपर्यन्तं प्रचण्डवृष्टिः अभवत्। अयोध्यायां बहूनि गृहाणि २-३ पादपर्यन्तं जलप्लावितानि आसन्। हनुमानगढीसमीपे रामपथ: जलप्लावितः अभवत्। अद्य अपि प्रचण्डवृष्टेः सचेतना अस्ति। उत्तरप्रदेशस्य देवरिया-लखीमपुरे च विद्युत्प्रहारकारणात् त्रयाणां बालकानां मृत्युः अभवत्। राजस्थाने द्वौ, बिहारे पञ्च जनाः प्राणान् त्यक्तवन्तः। जलवायुविभागेन बुधवासरपर्यन्तं २१ राज्येषु प्रचण्डवृष्टेः सचेतना प्रसारिता। तेषु मध्यप्रदेशः-छत्तीसगढः-बिहारः-झारखण्डः-गुजरातः-महाराष्ट्रराज्यानि सन्ति। 

प्रावृट् उत्तरप्रदेशं प्राप्ता। अयोध्या-वाराणसी-गोरखपुर-नगरेषु प्रातः १२ अर्धरात्रे प्रातः ६ वादनपर्यन्तं प्रचण्डवृष्टिः अभवत्। अयोध्यायां बहूनि गृहाणि २-३ पादपर्यन्तं जलप्लावितानि आसन्। हनुमानगढीसमीपे रामपथ: जलप्लावितः अभवत्। अद्य अपि प्रचण्डवृष्टेः सचेतना अस्ति। उत्तरप्रदेशस्य देवरिया-लखीमपुरे च विद्युत्प्रहारकारणात् त्रयाणां बालकानां मृत्युः अभवत्। राजस्थाने द्वौ, बिहारे पञ्च जनाः प्राणान् त्यक्तवन्तः। जलवायुविभागेन बुधवासरपर्यन्तं २१ राज्येषु प्रचण्डवृष्टेः सचेतना प्रसारिता। तेषु मध्यप्रदेशः-छत्तीसगढः-बिहारः-झारखण्डः-गुजरातः-महाराष्ट्रराज्यानि सन्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्