Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उत्तरप्रदेशस्य लखनऊ सहितेषु २० नगरेषु निरन्तरं वर्षा भवति। गोरखपुरे २४ घण्टासु १५३ मि.मी. वर्षा जाता य: ९५ वर्षेषु प्रथमवारं अभवत्। महाराजगञ्जे ३ फिट्पर्यन्तं गृहाणि जलप्लावितानि सन्ति। सुल्तानपुरे 1000 गृहाणि वर्षाजलेन प्लावितानि सन्ति। वाराणसीयां विद्युत्प्रकोपकारणात् अपि एका महिला मृता अस्ति। अपरपक्षे नेपाले अतिवृष्टेः प्रभावः बिहारे अपि दृश्यते। १२ मण्डलेषु जलप्लावनसदृशी परिस्थिति उत्पन्ना। बिहारे २४ घण्टेषु विद्युत्पातेन ४ जनाः मृताः। जलवायुविभागेन तमिलनाडु-कर्नाटक-लक्षद्वीप-हिमाचलप्रदेश-पञ्जाब-हरियाणा-दिल्ली-राजस्थान-उत्तरप्रदेश-उत्तराखण्ड-गोवा-महाराष्ट्र-गुजरातराज्येषु ३० सितम्बर् दिनाङ्के अत्यधिकवृष्टेः पूर्वानुमानं कृतमस्ति। अरुणाचलप्रदेश-नागालैण्ड्-मणिपुर-मिजोरम-त्रिपुराराज्येषु अक्टोबर २ तः ४ पर्यन्तं प्रचण्डवृष्टेः सम्भावना प्रकटिता।

अद्यतनवार्ता

भारतम्

विश्वम्