Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राज्यपालेन सह विवादकाले मुख्यमन्त्री एम.के.स्टालिन तमिलनाडुविधानसभायां राज्यं स्वायत्तं कर्तुं प्रस्तावं स्थापितवान्। सः अवदत् यत् देशस्य स्वातन्त्र्यस्य ७५ वर्षाणि सम्पन्नानि सन्ति। अस्माकं देशे भिन्नभाषा-जाति-संस्कृति-अवलम्बिन: जनाः निवसन्ति। अस्माभिः सर्वैः एकत्र स्थातव्यम्। डॉ. अम्बेडकरः सर्वेषां रक्षणार्थं देशस्य राजनैतिक-प्रशासनिक-व्यवस्थां परिकल्पितवान्। राज्यस्य अधिकारस्य रक्षणार्थं केन्द्रराज्यसम्बन्धस्य उन्नयनार्थं च उच्चस्तरीयसमितिः निर्मितः अस्ति। अस्यां समित्यां पूर्वाधिकारी अशोकशेट्टी, एम.यू. नागराजन इत्यादयः जनाः तत्र सम्मिलिताः भविष्यन्ति। समितिः २०२६ जनवरीमासयावत् अन्तरिमप्रतिवेदनं प्रस्तौष्यति, यत्र पूर्णप्रतिवेदनं अनुशंसाः च वर्षद्वयेन अन्तः सर्वकाराय प्रस्तूयन्ते।

अद्यतनवार्ता

भारतम्

विश्वम्