शुभवार्ता इयं यत् यात्रायां एव लायसन्स् इति यानचालनाज्ञापत्रं अपि च आर.सी. इति यानपञ्जीकरणप्रमाणपत्रं इत्यादि स्थापयितुम् आवश्यकता नास्ति। यदि भवतां चलदूरभाषे डिजिलोकर इति अङ्कीयकोशः अस्ति तर्हि यानचालनाज्ञापत्रं पञ्जीकरणप्रमाणपत्रं इत्यादि दर्शयितुं शक्यते। एतत् आधिकारिकं भविष्यति।