कर्नाटकसर्वकारेण शुक्रवासरे स्वस्य अर्थसंकल्प: प्रस्तुतत:। अस्मिन् सर्वकारेण मुसलमानानां कृते प्रायः ४७०० कोटिरूप्यकाणां योजनानां घोषणा कृता अस्ति। तदनन्तरं राज्ये राजनैतिकविवादः उत्पन्नः अस्ति।
अर्थसंकल्पे मस्जिदस्य इमामस्य कृते ६ सहस्ररूप्यकाणां मासिक: अधिदेय:, वक्फसम्पत्त्याः रक्षणार्थं १५० कोटिरूप्यकाणि, उर्दूविद्यालयानां कृते १०० कोटिरूप्यकाणि, अल्पसंख्यककल्याणार्थम् एकसहस्रकोटिरूप्यकाणि च दत्तानि सन्ति। अपि च लोकनिर्माणविभागे ४% अनुबन्धाः मुस्लिमसमुदायस्य कृते आरक्षिताः भविष्यन्ति।
अस्मिन् विषये भा.ज.पा.प्रवक्ता अनिल एण्टोनी अवदत् - अयम् अर्थसंकल्प: तेषां आदर्शेन औरङ्गजेबेन प्रेरित: अस्ति। कोंग्रेसः मोहम्मद अली जिन्ना इत्यस्य मुस्लिमलीग इव जायमाना अस्ति।
कर्नाटकसर्वकारः कोंग्रेस-तुष्टीकरणस्य पोस्टर-बालकः भवति। एण्टोनी पृष्टवान् यत् कर्नाटकस्य अल्पसंख्यकसमुदायस्य अर्थः केवलं मुसलमानजना: एव अस्ति वा इति।
कर्नाटकभाजपा X इति माध्यमेन उक्तं यत् कर्नाटकसर्वकारस्य अर्थसंकल्प: हलाल-अर्थसंकल्प: इति। दलेनोक्तं यत् अनुसूचितजातिः, अनुसूचितजनजातिः, अन्ये च अर्थसंकल्पे किमपि न प्राप्तवन्तः।