अद्य भारतरत्नस्य डॉ. बाबासाहेब भीमराव अम्बेडकरस्य जन्मदिवसः सम्पूर्णे देशे सम्मानेन गौरवेण च आचर्यते। देशस्य जनाः बाबासाहेबस्य योगदानं स्मर्यन्ते, संविधानस्य निर्माणे तस्य भूमिकां स्मृत्वा तस्मै श्रद्धांजलिम् च यच्छन्ति परन्तु झारखण्डसर्वकारस्य एकेन मन्त्रिणा संविधानस्य उपहासं कृत्वा विवादास्पदं वक्तव्यं दत्तम्।
भाजपानेता बाबूलाल मराण्डी सोशल मीडिया इत्यत्र एकं चलचित्रं प्रसारितवान् यस्मिन् मन्त्री हसनः वदति यत् 'शरीयतं मम कृते महत्त्वपूर्णम् अस्ति, वयं कुरानं हृदये स्थापयामः, संविधानं च हस्ते स्थापयामः... मुसलमानः प्रथमं शरीयत इत्यत्र विश्वसति, अतः वयं प्रथमं शरीयत स्वीकुर्मः, ततः संविधानं...' इति।