Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जम्मू-कश्मीरे विधानसभानिर्वाचनस्य तिथयः अगस्तमासस्य २० दिनाङ्कपर्यन्तं घोषयितुं शक्यन्ते। अक्टोबरमासतः नवम्बरमासस्य प्रथमसप्ताहपर्यन्तं मतदानं ६ चरणेषु भविष्यति इति सम्भावना अस्ति। जम्मू-कश्मीरे अनुच्छेद ३७० निष्कासनानन्तरं प्रथमं विधानसभानिर्वाचनं भविष्यति। जम्मू-कश्मीरस्य सुरक्षास्थितेः समीक्षायै निर्वाचनायोगः १४ अगस्तदिनाङ्के केन्द्रीयगृहसचिवेन अजयभल्ला इत्यनेन सह विमर्शं करिष्यति। ९ अगस्त दिनाङ्के मुख्यनिर्वाचनायुक्तः राजीवकुमारः स्वसमूहेन सह जम्मू-कश्मीरस्य भ्रमणं कृतवान्। सः उक्तवान् आसीत् यत् आयोगः यथाशीघ्रं अत्र निर्वाचनं कर्तुं प्रतिबद्धः अस्ति। कोऽपि बाह्यः आन्तरिकः वा प्रभाव: निर्वाचनप्रक्रियायां विघ्नम् उत्पादयितुं न शक्नोति। जम्मू-कश्मीरनिर्वाचनेन सह अस्मिन् वर्षे महाराष्ट्रे, झारखण्डे, हरियाणादेशे च विधानसभानिर्वाचनं भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्