Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पहलगामनगरे पाकिस्तानप्रेरितस्य आतङ्कवादिनां आक्रमणस्य अनन्तरं भारते विशालाग्निः इव स्थितिः अस्ति, जनाः पाकिस्तानस्य निन्दां कुर्वन्ति। एतादृशे वातावरणे रक्षासंशोधनविकाससंघटनेन (DRDO) एतादृशं पराक्रमं कृतं येन भारतस्य सैन्यशक्ति: वर्धिता अस्ति। द्रुतगामिक्षेपणास्त्रविकासे आवश्यकयन्त्राणां आवश्यकतायै इदं परीक्षणं महत्त्वपूर्णं मन्यते। भारते स्क्रैम्जेट् इञ्जिन् इति विशेषप्रकारस्य इञ्जिनस्य सहस्रसेकेण्ड्-अधिकं यावत् सफलतया परीक्षणं कृतम् अस्ति । एषा सफलता आधुनिकशस्त्रप्रौद्योगिक्यां भारतस्य प्रगतिम् दर्शयति । 25 अप्रैल दिनाङ्के हैदराबादनगरस्य नवनिर्मिते अत्याधुनिके स्क्रैम्जेट्-कनेक्ट्-परीक्षणसुविधाकेन्द्रे (SCPT) 1000 क्षणाधिकं यावत् सक्रियरूपेण शीतलीतस्य स्क्रम्जेट्-उपपरिमाणस्य दहनकस्य सफलतया कृतम्।

अद्यतनवार्ता

भारतम्

विश्वम्