Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

बाङ्गलादेशस्य पूर्वप्रधानमन्त्री शेखहसीना इत्यस्य पितुः शेखमुजीबुर् रहमानस्य ऐतिहासिकनिवासस्थाने बुधवासरे रात्रौ साक्रमणम् अग्निकाण्ड: जात:। बुधवासरे रात्रौ राजधानी धानमंडीक्षेत्रे मुजीबुरर्हमानस्य गृहस्य सम्मुखे आन्दोलनकारिणः एकत्रिता: आसन्। भारतेन एतस्या: घटनायाः नाम ’गुण्डावादः’ इति उक्तम् अस्ति। भारतद्वारा एषा प्रतिक्रिया गुरुवासरे सायंकाले अभवत्। ततः पूर्वं बाङ्गलादेशसर्वकारेण ढाकानगरे भारतस्य कार्यवाहकं उच्चायुक्तं आहूय देशस्य निष्कासितप्रधानमन्त्री शेखहसीना इत्यस्य आभासीभाषणं लक्ष्यीकृत्य आक्षेप: प्रकटित:।

बाङ्गलादेशस्य पूर्वप्रधानमन्त्री शेखहसीना इत्यस्य पितुः शेखमुजीबुर् रहमानस्य ऐतिहासिकनिवासस्थाने बुधवासरे रात्रौ साक्रमणम् अग्निकाण्ड: जात:। बुधवासरे रात्रौ राजधानी धानमंडीक्षेत्रे मुजीबुरर्हमानस्य गृहस्य सम्मुखे आन्दोलनकारिणः एकत्रिता: आसन्। भारतेन एतस्या: घटनायाः नाम ’गुण्डावादः’ इति उक्तम् अस्ति। भारतद्वारा एषा प्रतिक्रिया गुरुवासरे सायंकाले अभवत्। ततः पूर्वं बाङ्गलादेशसर्वकारेण ढाकानगरे भारतस्य कार्यवाहकं उच्चायुक्तं आहूय देशस्य निष्कासितप्रधानमन्त्री शेखहसीना इत्यस्य आभासीभाषणं लक्ष्यीकृत्य आक्षेप: प्रकटित:।

अद्यतनवार्ता

भारतम्

विश्वम्