Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

खालिस्तान-आतङ्कवादिन: हरदीपसिंहनिज्जरस्य हत्यायाः एकवर्षस्य समाप्तेः अनन्तरं १८ दिनाङ्के केनेडादेशस्य संसदि श्रद्धांजलिः प्रदत्ता। एतदर्थं संसदि एकनिमेषस्य मौनम् अभवत्। अधुना भारतेन एतस्मिन् विषये विरोध: प्रकटित:। विदेशमन्त्रालयेन शुक्रवासरे साप्ताहिकपत्रसमारोहे उक्तं यत् भारतं तादृशस्य पदस्य विरोधं करोति यत् राजनीतिषु उग्रवादस्य स्थानं सृजति, हिंसायाः पक्षं च स्वीकरोति। विदेशमन्त्रालयस्य प्रवक्ता रणधीरजयस्वालः अवदत् यत्, “खालिस्तानी-क्रियाकलापाः अस्माकं कृते गम्भीरचिन्ता-विषयः इति वयं निरन्तरं बोधयामः । वयं केनेडासर्वकारेण सह विषयेऽस्मिन् कार्यवाहीं कर्तुं बोधितवन्त:। ' एतादृशानां जनानां विरुद्धं कठोरता दर्शनीया।

अद्यतनवार्ता

भारतम्

विश्वम्