Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गतवर्षे भारते प्रतिदिनं नूतनः अर्बुदपतिः निर्मितः अभवत् अर्थात् भारते अरबपतिनां संख्या ३३४ अस्ति। हुरुन इण्डिया इत्यनेन प्रकाशिताया: भारतस्य अर्बुदपतीनां सूच्यानुसारम् २०२३तमे वर्षे ७५ नूतनाः अर्बुदस्वामिन: योजिताः। भारते अर्बुदपतीनां संख्या 6 गुणितं वर्धिता अस्ति। हुरुन् इण्डिया रिच लिस्ट् २०२४ इत्यस्य प्रतिवेदने उक्तं यत् २०२३ तमे वर्षे भारते प्रत्येकं पञ्चदिनेषु एकः नूतनः अर्बुदपतिः योजितः भवति। अस्यां श्रेण्यां क्रमेण गौतम-अदाणी, मुकेश-अम्बाणी, शिवनादर:, सायरसपूनावाला, दिलीपसंघवी, कुमारमंगल-बिरला, गोपीचंदहिंन्दूजा इत्यादय: सन्ति।

गतवर्षे भारते प्रतिदिनं नूतनः अर्बुदपतिः निर्मितः अभवत् अर्थात् भारते अरबपतिनां संख्या ३३४ अस्ति। हुरुन इण्डिया इत्यनेन प्रकाशिताया: भारतस्य अर्बुदपतीनां सूच्यानुसारम् २०२३तमे वर्षे ७५ नूतनाः अर्बुदस्वामिन: योजिताः। भारते अर्बुदपतीनां संख्या 6 गुणितं वर्धिता अस्ति। हुरुन् इण्डिया रिच लिस्ट् २०२४ इत्यस्य प्रतिवेदने उक्तं यत् २०२३ तमे वर्षे भारते प्रत्येकं पञ्चदिनेषु एकः नूतनः अर्बुदपतिः योजितः भवति। अस्यां श्रेण्यां क्रमेण गौतम-अदाणी, मुकेश-अम्बाणी, शिवनादर:, सायरसपूनावाला, दिलीपसंघवी, कुमारमंगल-बिरला, गोपीचंदहिंन्दूजा इत्यादय: सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्