सर्वोच्चन्यायालयेन मङ्गलवासरे उक्तं यत् यदि प्रत्येकं परियोजनायाः विरोधः क्रियते तर्हि देशस्य प्रगतिः कथं भविष्यति? महाराष्ट्रस्य पारिस्थितिकसंवेदनशीलक्षेत्रे स्थिते जयकवाडीजलबन्धे नवीकरणीय ऊर्जापरियोजनायाः विरोधं कृत्वा कहारसमाजपञ्चसमित्यानामकस्य असर्वकारीयसंस्थायाः याचिका निरस्तीकृता। सर्वोच्चन्यायालयेन एतां याचिकां स्थापयितुम् असर्वकारीयसंस्थायाः योग्यतायाः विषये प्रश्नः कृतः, "भवतः के प्रेरयन्ति?" भवद्भ्य: के धनं यच्छन्ति ? पर्यावरणसंरक्षणविषये भवतां पूर्वानुभवः कः ? सर्वोच्चन्यायालयस्य पीठिका अवदत् यत् एतत् प्रतीयते यत् या संस्था कार्यं प्राप्तु असफला जाता तया भवद्भ्यः धनं प्रदत्तम् अस्ति तथा च व्यर्थकानूनीप्रक्रियायाः आश्रयं कृत्वा परियोजनां स्थगयितुं प्रयतते।
सर्वोच्चन्यायालयेन मङ्गलवासरे उक्तं यत् यदि प्रत्येकं परियोजनायाः विरोधः क्रियते तर्हि देशस्य प्रगतिः कथं भविष्यति? महाराष्ट्रस्य पारिस्थितिकसंवेदनशीलक्षेत्रे स्थिते जयकवाडीजलबन्धे नवीकरणीय ऊर्जापरियोजनायाः विरोधं कृत्वा कहारसमाजपञ्चसमित्यानामकस्य असर्वकारीयसंस्थायाः याचिका निरस्तीकृता। सर्वोच्चन्यायालयेन एतां याचिकां स्थापयितुम् असर्वकारीयसंस्थायाः योग्यतायाः विषये प्रश्नः कृतः, "भवतः के प्रेरयन्ति?" भवद्भ्य: के धनं यच्छन्ति ? पर्यावरणसंरक्षणविषये भवतां पूर्वानुभवः कः ? सर्वोच्चन्यायालयस्य पीठिका अवदत् यत् एतत् प्रतीयते यत् या संस्था कार्यं प्राप्तु असफला जाता तया भवद्भ्यः धनं प्रदत्तम् अस्ति तथा च व्यर्थकानूनीप्रक्रियायाः आश्रयं कृत्वा परियोजनां स्थगयितुं प्रयतते।