Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य अगस्तमासस्य २९ दिनाङ्के दक्षिणगुजरात-सौराष्ट्र-कच्छ-प्रदेशेषु ४५ तः ५५ कि.मी. प्रतिहोरा वेगेन प्रवहन् वायु: ६५ कि.मी. प्रतिहोरा भवितुमर्हति। जलवायुविभागस्यानुसारं सौराष्ट्र-कच्छयोः उपरि गहनं अवसादं विगतषड्घण्टासु प्रायः एकस्मिन् एव स्थाने निर्मितम् अस्ति कतिपयदिनानि पूर्वं बङ्गाल-खाते यः निम्नभार: निर्मितः सः वेल्मार्क-निम्नभाररूपेण विकसितः, यः अधुना गुजरात-देशं प्रति गच्छन्नस्ति। गहनः अवसादः दुर्बलः न भूत्वा अगस्तमासस्य ३० दिनाङ्कपर्यन्तं चक्रवातरूपेण तीव्रः भवितुम् अर्हति।

अद्यतनवार्ता

भारतम्

विश्वम्