Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उत्तराखण्डस्य हरिद्वारे गङ्गानदी संकटस्य स्तरं पारं वहति। प्रचण्डवृष्ट्या हरिद्वारस्य खरखरी-शुष्कनद्या: तटे स्थापितानि वाहनानि गङ्गाजले प्रवाहितानि सन्ति। अपरपक्षे उत्तरहरिद्वारे जलप्रवेशस्य कारणात् जनानां गृहेषु जलं प्रविष्टम् अस्ति। उत्तराखण्डे वर्षासचेतना घोषिता अस्ति। प्राप्तसूचनानुसारं उत्तराखण्डे २७ जूनतः आरब्धा वर्षा अधुना सम्पूर्णे क्षेत्रे व्याप्ता अस्ति। रविवासरात् जुलाईमासस्य चतुर्थदिनपर्यन्तं प्रचण्डवृष्टिः सम्भविता अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्